अमत्र _amatra

अमत्र _amatra
अमत्र a. Ved. [अम् - अत्रन् Uṇ.3.15.] Overpowering (enemies), strong or disposed to march on (गमन- शील); स्वरिरमत्रो ववक्षे रणाय Rv.1.61.9.
-त्रम्, -त्रकम् [अमति भुङ्क्ते अन्नमत्र, आधारे अत्रन्]
1 A pot, vessel, utensil. उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् Bhāg. 1.9.7. अन्येषां चाप्यमत्राणां सौवर्णानामनेकशः Śiva. B.29.59.
-2 Strength, power.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”